विशिष्ट खोज

स्थापित परिणाम

  • ऋग्वेद में स्यामा के 2 संदर्भ मिले
  • अथर्ववेद में स्यामा के 24 संदर्भ मिले
स्यामा के 26 सन्दर्भ मिले Page 1 of 2

Rigveda/3/30/18

देवता: इन्द्र: ऋषि: गोपवन आत्रेयः सप्तवध्रिर्वा छन्द: भुरिक्पङ्क्ति स्वर: पञ्चमः

स्वस्तये वाजिभिश्च प्रणेतः सं यन्महीरिष आसत्सि पूर्वीः। रायो वन्तारो बृहतः स्यामास्मे अस्तु भग इन्द्र प्रजावान्॥


Rigveda/7/40/1

देवता: विश्वेदेवा: ऋषि: वसिष्ठः छन्द: पङ्क्तिः स्वर: पञ्चमः

ओ श्रुष्टिर्विदथ्या३ समेतु प्रति स्तोमं दधीमहि तुराणाम्। यदद्य देवः सविता सुवाति स्यामास्य रत्निनो विभागे ॥१॥


Atharvaveda/5/24/1

देवता: सविता ऋषि: अथर्वा छन्द: अतिशक्वरी स्वर: ब्रह्मकर्म सूक्त

सविता प्रसवानामधिपतिः स मावतु। अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां। चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥


Atharvaveda/5/24/2

देवता: अग्निः ऋषि: अथर्वा छन्द: अतिशक्वरी स्वर: ब्रह्मकर्म सूक्त

अग्निर्वनस्पतीनामधिपतिः स मावतु। अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥


Atharvaveda/5/24/3

देवता: द्यावापथिवी ऋषि: अथर्वा छन्द: अतिशक्वरी स्वर: ब्रह्मकर्म सूक्त

द्यावापृथिवी दातॄणामधिपत्नी स मावतु। अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥


Atharvaveda/5/24/4

देवता: वरुणः ऋषि: अथर्वा छन्द: अतिशक्वरी स्वर: ब्रह्मकर्म सूक्त

वरुणोऽपामधिपतिः स मावतु। अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥


Atharvaveda/5/24/5

देवता: मित्रावरुणौ ऋषि: अथर्वा छन्द: अतिशक्वरी स्वर: ब्रह्मकर्म सूक्त

मित्रावरुणौ वृष्ट्याधिपती तौ मावताम्। अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥


Atharvaveda/5/24/6

देवता: मरुद्गणः ऋषि: अथर्वा छन्द: अतिशक्वरी स्वर: ब्रह्मकर्म सूक्त

मरुतः पर्वतानामधिपतयस्ते मावन्तु। अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥


Atharvaveda/5/24/7

देवता: सोमः ऋषि: अथर्वा छन्द: अतिशक्वरी स्वर: ब्रह्मकर्म सूक्त

सोमो वीरुधामधिपतिः स मावतु। अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥


Atharvaveda/5/24/8

देवता: वायुः ऋषि: अथर्वा छन्द: अतिशक्वरी स्वर: ब्रह्मकर्म सूक्त

वायुरन्तरिक्षस्याधिपतिः स मावतु। अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥


Atharvaveda/5/24/9

देवता: सूर्यः ऋषि: अथर्वा छन्द: अतिशक्वरी स्वर: ब्रह्मकर्म सूक्त

सूर्यश्चक्षुषामधिपतिः स मावतु। अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥


Atharvaveda/5/24/10

देवता: चन्द्रमाः ऋषि: अथर्वा छन्द: अतिशक्वरी स्वर: ब्रह्मकर्म सूक्त

चन्द्रमा नक्षत्राणामधिपतिः स मावतु। अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥


Atharvaveda/5/24/11

देवता: इन्द्रः ऋषि: अथर्वा छन्द: शक्वरी स्वर: ब्रह्मकर्म सूक्त

इन्द्रो दिवोऽधिपतिः स मावतु। अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥


Atharvaveda/5/24/12

देवता: मरुत्पिता ऋषि: अथर्वा छन्द: अतिशक्वरी स्वर: ब्रह्मकर्म सूक्त

मरुतां पिता पशूनामधिपतिः स मावतु। अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥


Atharvaveda/5/24/13

देवता: मृत्युः ऋषि: अथर्वा छन्द: अतिशक्वरी स्वर: ब्रह्मकर्म सूक्त

मृत्युः प्रजानामधिपतिः स मावतु। अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥


Atharvaveda/5/24/14

देवता: यमः ऋषि: अथर्वा छन्द: अतिशक्वरी स्वर: ब्रह्मकर्म सूक्त

यमः पितॄणामधिपतिः स मावतु। अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥


Atharvaveda/5/24/15

देवता: पितरगणः ऋषि: अथर्वा छन्द: त्रिपदा भुरिग्जगती स्वर: ब्रह्मकर्म सूक्त

पितरः परे ते मावन्तु। अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥


Atharvaveda/5/24/16

देवता: तताः पितरगणः ऋषि: अथर्वा छन्द: त्रिपदा भुरिग्जगती स्वर: ब्रह्मकर्म सूक्त

तता अवरे ते मावन्तु। अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥


Atharvaveda/5/24/17

देवता: तता महापितरगणः ऋषि: अथर्वा छन्द: त्रिपदा विराट्शक्वरी स्वर: ब्रह्मकर्म सूक्त

ततस्ततामहास्ते मावन्तु। अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥


Atharvaveda/7/20/6

देवता: अनुमतिः ऋषि: ब्रह्मा छन्द: अतिशाक्वरगर्भा जगती स्वर: अनुमति सूक्त

अनुमतिः सर्वमिदं बभूव यत्तिष्ठति चरति यदु च विश्वमेजति। तस्यास्ते देवि सुमतौ स्यामानुमते अनु हि मंससे नः ॥